THE GREATEST GUIDE TO BHAIRAV KAVACH

The Greatest Guide To bhairav kavach

The Greatest Guide To bhairav kavach

Blog Article



वाद्यं बाद्यप्रियः पातु भैरवो नित्यसम्पदा।।

दीप्ताकारं विशदवदनं सुप्रसन्नं त्रिनेत्रं

यस्मै कस्मै न दातव्यं कवचं सुरदुर्लभम् ॥ १४॥

द्वाविंशत्यक्षरो मन्त्रः क्रमेण जगदीश्वरि ।

कालिका साधने चैव विनियोगः प्रकीर्त्तितः ॥ ७॥

एतत्कवचमीशान तव website स्नेहात्प्रकाशितम् ॥ १३॥

गणराट् पातु जिह्वायामष्टाभिः शक्तिभिः सह ॥ १४॥

अनेन कवचेनैव रक्षां कृत्वा विचक्षणः ।

न चाप्नोति फलं तस्य परं नरकमाप्नुयात् ॥ २८॥

संहारभैरवः पातु दिश्यैशान्यां महेश्वरः



दिग्वस्त्रं पिङ्गकेशं डमरुमथ सृणिं खड्गशूलाभयानि

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ॥ ७॥

बटुकाय महेशानि स्तम्भने परिकीर्तितम् ।

Report this page